The story of Nala (naḷopākhyānam नळोपाख्यानम् ) is found in the Vana Parva of the Mahabharata. The story is told by the sage Brihadashva (br̥hadaśva बृहदश्व) to Yudhishthira (yudhiṣṭhira युधिष्ठिर). br̥hadaśva बृहदश्व uvāca उवाच The sage said Shloka 1 āsīdrājā naḷo nāma vīrasenasuto balī upapanno guṇairiṣṭai rūpavānaśvakovidaḥ आसीद्राजा नळो नाम वीरसेनसुतो बली उपपन्नो गुणैरिष्टै रूपवानश्वकोविदः … Continue reading naḷopākhyānam