Numerals

numerals

Declension of numerals

The first four cardinal numerals distinguish gender.

eka एक is declined like pronominal adjectives like sarva सर्व

dva द्व is declined as follows (only in dual): nom-acc-voc dvau द्वौ (masc.)  dve द्वे (feminine neuter)  instr-dat-abl dvābhYam द्वाभम् genitive-locative dvayoḥ द्वयोः

tri त्रि is declined as follows (only in plural): masculine trayaḥ trīn tribhiḥ tribhyaḥ tribhyaḥ trayāṇām triṣu  त्रयः त्रीन् त्रिभिः त्रिभ्यः त्रिभ्यः त्रयाणाम् त्रिषु; feminine tisraḥ tisraḥ tisr̥bhiḥ risr̥bhyaḥ trisr̥bhyaḥ trisr̥ṇām tisr̥ṣu tisraḥ tisraḥ tisr̥bhiḥ tisr̥bhyaḥ tisr̥bhyaḥ tisr̥ṇām tisr̥ṣu  तिस्रः तिस्रः तिसृभिः तिसृभ्यः तिसृभ्यः तिसृणाम् तिसृषु; neuter trīṇi trīṇi tribhiḥ tribhyaḥ tribhyaḥ trayāṇām triṣu  त्रीणि त्रीणि त्रिभिः त्रिभ्यः त्रिभ्यः त्रयाणाम् त्रिषु

catur चतुर् is declined as follows: masculine catvāraḥ caturaḥ caturbhiḥ caturbhyaḥ caturbhyaḥ caturṇām caturṣu  चत्वारः चतुरः चतुर्भिः चतुर्भ्यः चतुर्भ्यः चतुर्णाम् चतुर्षु; feminine catasraḥ catasraḥ catasr̥bhiḥ catasr̥bhyaḥ catasr̥bhyaḥ catasr̥ṇām catasr̥ṣu  चतस्रः चतस्रः चतसृभिः चतसृभ्यः चतसृभ्यः चतसृणाम् चतसृषु; neuter catvāri catvāri caturbhiḥ caturbhyaḥ caturbhyaḥ caturṇām caturṣu  चत्वारि चत्वारि चतुर्भिः चतुर्भ्यः चतुर्भ्यः चतुर्णाम् चतुर्षु

Numbers 5 to 19 have to distinction of gender

pañca pañca pañcabhiḥ pañcabhyaḥ pañcabhyaḥ pañcānām pañcasu  पञ्च पञ्च पञ्चभिः पञ्चभ्यः पञ्चभ्यः पञ्चानाम् पञ्चसु

ṣaṭ ṣaṭ ṣaḍbhiḥ ṣaḍbhyaḥ ṣaḍbhyaḥ ṣaṇṇām ṣaṭsu  षट् षट् षड्भिः षड्भ्यः षड्भ्यः षण्णाम् षट्सु

aṣṭa – aṣṭau aṣṭa – aṣṭau aṣṭābhiḥ – aṣṭabhiḥ aṣṭābhyaḥ – aṣṭabhyaḥ aṣṭābhyaḥ – aṣṭabhyaḥ aṣṭānām  aṣṭāsu – aṣṭasu  अष्ट – अष्टौ अष्ट  – अष्टौ अष्टाभिः  – अष्टभिः अष्टाभ्यः  – अष्टभ्यः अष्टाभ्यः  – अष्टभ्यः अष्टानाम्  अष्टासु  – अष्टसु

sapta सप्त, nava नव daśa  दश and 11 to 19 are declined like pañca पञ्च

The tens and their compounds from 20 up to 99 are declined like feminine stems of the same endings.

100 and above are declined like neuters of the same endings.

Ordinals

1 – prathama  प्रथम, ādya  आद्य and ādima  आदिम

2 – dvitīya  द्वितीय

3 – tr̥tīya  तृतीय

4 – caturtha चतुर्थ, turīya  तुरीय, turya  तुर्य

5- pañcama  पञ्चम

6 – ṣaṣṭha  षष्ठ

7, 8, 9 and 10 add “ma म” like 5.

11th to 19th are the same as the cardinals,

20th upwards: the cardinal is made either by adding “tama  तम” to the cardinal or in “a  अ” with abbreviation of the cardinal viṃśa triṃśa catvāriṃśa pañcāśa ṣaṣṭa saptata aśita navata  विंश त्रिंश चत्वारिंश पञ्चाश षष्ट सप्तत अशित नवत and similarly ekaviṃśa catustriṃśa  एकविंश चतुस्त्रिंश etc.

śata sahasra  शत सहस्र make with “tama  तम” only  – śatatama sahasratama  शततम सहस्रतम but their compounds like the numbers above twenty have both forms.

Feminines of ordinals

The feminines of  prathama  प्रथम, ādya  आद्य, ādima  आदिम,  dvitīya  द्वितीय,  tr̥tīya  तृतीय, turīya  तुरीय, turya  तुर्य are made with “ā  आ” and the others with  “ī  ई”

Declension of ordinals

They are declined like adjectives of the same endings