Quick dictionary – a few simple words

In Sanskrit Word Order (Sorted by the Roman script , A-Z)

Root class / Gender English Sanskrit If verb, then ,pres. indic.act. third sing.
1 come ā + gam आ  गम् āgacchati आगच्छति
1 bring ā + nī आ  नी ānayati आनयति
m preceptor ācārya आचार्य
m teacher ācārya आचार्य
m fire agni अग्नि
I aham अहम्
also api अपि
also api अपि
even api अपि
even api अपि
though api अपि
though api अपि
m enemy ari अरि
m horse aśva अश्व
m guest atithi अतिथि
here atra अत्र
f wife bhāryā भार्या
n fear bhaya भय
n food bhojana भोजन
m brother bhrātr̥ भ्रातृ
1 become bhū भू bhavati भवति
f earth bhūmi भूमि
f ground bhūmi भूमि
and ca च
f shadow chāyā छाया
10 steal cur चुर् corayati चोरयति
4 subdue dam दम् dāmyati दाम्यति
4 tame dam दम् dāmyati दाम्यति
1 bite daṃś दंश् daśati दशति
m giver dātr̥ दातृ
m body deha देह
m body deha देह
m home place deśa देश
m place deśa देश
m god deva देव
f godess devī देवी
n money dhana धन
n wealth dhana धन
m dharma dharma धर्म
m duty dharma धर्म
m justice dharma धर्म
m law dharma धर्म
m morality dharma धर्म
m piety dharma धर्म
m religious merit dharma धर्म
m treachery droha द्रोह
4 see dr̥ś दृश् paśyati पश्यति
4 be spoiled duṣ दुष् duṣyati दुष्यति
only eva एव
m elephant gaja गज
1 go gam गम् gacchati गच्छति
m mountain giri गिरि
m village grāma ग्राम
n house gr̥ha गृह
even hi हि
for hi हि
now idānīm इदानीम्
6 desire iṣ इष् icchati इच्छति
thus iti इति
adv like iva इव
4 be born jā जा jāyate जायते
4 give birth jā जा jāyate जायते
n water jala जल
4 be born jan जन् jāyate जायते
4 give birth jan जन् jāyate जायते
1 vanquish ji जि jayati जयति
who ka क
once kadā cit कदा चित्
sometime kadā cit कदा चित्
when kadā कदा
m crow kāka काक
m time kāla काल
m desire kāma काम
n cause kāraṇa कारण
f story kathā कथा
soemhow kathaṃ cit कथं चित्
how katham कथम्
m poet kavi कवि
f fame kīrti कीर्ति
f glory kīrti कीर्ति
1 step kram क्रम् krāmati क्रामति
m anger krodha क्रोध
m kshatriya kṣatrīya क्षत्रीय
somewhere kutra cit कुत्र चित्
where kutra कुत्र
1 obtain labh लभ् labhate लभते
m greed lobha लोभ
m mankind loka लोक
m people loka लोक
m world loka लोक
4 think man मन् manyate मन्यते
m man manuṣya मनुष्य
m way mārga मार्ग
f mother mātr̥ मातृ
n friend mitra मित्र
m delusion moha मोह
m folly moha मोह
m animal mr̥ga मृग
m deer mr̥ga मृग
6 free muc मुच् muñcati मुञ्चति
6 loose muc मुच् muñcati मुञ्चति
6 release muc मुच् muñcati मुञ्चति
again and again muhurmuhuḥ मुहुर्मुहुः
n face mukha मुख
n mouth mukha मुख
never na kadā cana न कदा चन
never na kadāpi न कदापि
not in any way na kathaṃ cana न कथं चन
under no circumstances na kathaṃ cana न कथं चन
not in any way na kathamapi न कथमपि
under no circumstances na kathamapi न कथमपि
nowhere na kutra cana न कुत्र चन
not anywhere na kutrāpi न कुत्रापि
nowhere na kutrāpi न कुत्रापि
or not na vā न वा
not na न
f river nadī नदी
n city nagara नगर
n name nāman नामन्
n hell naraka नरक
4 be lost naś नश् naśyati नश्यति
4 perish naś नश् naśyati नश्यति
m destruction nāśa नाश
m destruction nāśa नाश
m ruin nāśa नाश
1 dwell ni + vas नि  वस् nivasati निवसति
1 live ni + vas नि  वस् nivasati निवसति
1 lead nī नी nayati नयति
m king nr̥pa नृप
1 drink pā पा pibati पिबति
m foot pad पद्
n position pada पद
m evil pāpa पाप
m sin pāpa पाप
4 see paś पश् paśyati पश्यति
m animal paśu पशु
m cattle paśu पशु
1 fall pat पत् patati पतति
1 fly pat पत् patati पतति
1 read paṭh पठ् paṭhati पठति
f wife patnī पत्नी
n fruit phala फल
10 afflict pīḍ पीड् pīḍayati पीडयति
10 hurt pīḍ पीड् pīḍayati पीडयति
10 squeeze pīḍ पीड् pīḍayati पीडयति
m father pitr̥ पितृ
m (plural) forefathers pitr̥ पितृ
m (dual) parents pitr̥ पितृ
6 ask pracch प्रच्छ् pr̥cchati पृच्छति
again punar पुनर्
n book pustaka पुस्तक
m son putra पुत्र
m king rājan राजन्
4 become red rañj रञ्ज् rajyati रज्यति
m chariot ratha रथ
n jewel ratna रत्न
f night rātri रात्रि
1 climb ruh रुह् rohati रोहति
m form rūpa रूप
always sadā सदा
with saha सह
1 praise śaṃs शंस् śaṃsati शंसति
adj pronoun all sarva सर्व
m knower of sastras śāśtrajña शाश्त्रज्ञ
f army senā सेना
frequent (as an animal a forest) sev सेव् sevate सेवते
honour sev सेव् sevate सेवते
serve sev सेव् sevate सेवते
4 sprinkle sic सिच् siñcati सिञ्चति
m pupil śiṣya शिष्य
1 remember smr̥ स्मृ smarati स्मरति
1 touch spr̥ś स्पृश् spr̥śati स्पृशति
1 stand sthā स्था tiṣṭhati तिष्ठति
adj small svalpa स्वल्प
f sister svasr̥ स्वसृ
10 beat taḍ तड् tāḍayati ताडयति
adv therfore tasmāt तस्मात्
there tatra तत्र
but tu तु
f skin tvac त्वच्
you tvaṃ त्वं
6 sit down upa + viś उप  विश् upaviśati उपविशति
or vā वा
f speech vāc वाच्
1 speak vad वद् vadati वदति
1 carry vah वह् vahati वहति
1 drag vah वह् vahati वहति
1 pull vah वह् vahati वहति
n forest vana वन
m merchant vanij वनिज्
f tank vāpī वापी
1 dwell vas वस् vasati वसति
1 live vas वस् vasati वसति
6 enter viś विश् viśati विशति
m subject viṣaya विषय
1 grow vr̥dh वृध् vardhate वर्धते
m tree vr̥kṣa वृक्ष
1 be vr̥t वृत् vartate वर्तते
1 bestow yam यम् yacchati यच्छति
1 give yam यम् yacchati यच्छति
1 yield yam यम् yacchati यच्छति
n battle yuddha युद्ध
n war yuddha युद्ध

In English Meaning Order

Root class / Gender English Sanskrit If verb, then ,pres. indic.act. third sing.
10 afflict pīḍ पीड् pīḍayati पीडयति
again punar पुनर्
again and again muhurmuhuḥ मुहुर्मुहुः
adj pronoun all sarva सर्व
also api अपि
also api अपि
always sadā सदा
and ca च
m anger krodha क्रोध
m animal mr̥ga मृग
m animal paśu पशु
f army senā सेना
6 ask pracch प्रच्छ् pr̥cchati पृच्छति
n battle yuddha युद्ध
1 be vr̥t वृत् vartate वर्तते
4 be born jā जा jāyate जायते
4 be born jan जन् jāyate जायते
4 be lost naś नश् naśyati नश्यति
4 be spoiled duṣ दुष् duṣyati दुष्यति
10 beat taḍ तड् tāḍayati ताडयति
1 become bhū भू bhavati भवति
4 become red rañj रञ्ज् rajyati रज्यति
1 bestow yam यम् yacchati यच्छति
1 bite daṃś दंश् daśati दशति
m body deha देह
m body deha देह
n book pustaka पुस्तक
1 bring ā + nī आ  नी ānayati आनयति
m brother bhrātr̥ भ्रातृ
but tu तु
1 carry vah वह् vahati वहति
m cattle paśu पशु
n cause kāraṇa कारण
m chariot ratha रथ
n city nagara नगर
1 climb ruh रुह् rohati रोहति
1 come ā + gam आ  गम् āgacchati आगच्छति
m crow kāka काक
m deer mr̥ga मृग
m delusion moha मोह
6 desire iṣ इष् icchati इच्छति
m desire kāma काम
m destruction nāśa नाश
m destruction nāśa नाश
m dharma dharma धर्म
1 drag vah वह् vahati वहति
1 drink pā पा pibati पिबति
m duty dharma धर्म
1 dwell ni + vas नि  वस् nivasati निवसति
1 dwell vas वस् vasati वसति
f earth bhūmi भूमि
m elephant gaja गज
m enemy ari अरि
6 enter viś विश् viśati विशति
even api अपि
even api अपि
even hi हि
m evil pāpa पाप
n face mukha मुख
1 fall pat पत् patati पतति
f fame kīrti कीर्ति
m father pitr̥ पितृ
n fear bhaya भय
m fire agni अग्नि
1 fly pat पत् patati पतति
m folly moha मोह
n food bhojana भोजन
m foot pad पद्
for hi हि
m (plural) forefathers pitr̥ पितृ
n forest vana वन
m form rūpa रूप
6 free muc मुच् muñcati मुञ्चति
frequent (as an animal a forest) sev सेव् sevate सेवते
n friend mitra मित्र
n fruit phala फल
1 give yam यम् yacchati यच्छति
4 give birth jā जा jāyate जायते
4 give birth jan जन् jāyate जायते
m giver dātr̥ दातृ
f glory kīrti कीर्ति
1 go gam गम् gacchati गच्छति
m god deva देव
f godess devī देवी
m greed lobha लोभ
f ground bhūmi भूमि
1 grow vr̥dh वृध् vardhate वर्धते
m guest atithi अतिथि
n hell naraka नरक
here atra अत्र
m home place deśa देश
honour sev सेव् sevate सेवते
m horse aśva अश्व
n house gr̥ha गृह
how katham कथम्
10 hurt pīḍ पीड् pīḍayati पीडयति
I aham अहम्
n jewel ratna रत्न
m justice dharma धर्म
m king nr̥pa नृप
m king rājan राजन्
m knower of sastras śāśtrajña शाश्त्रज्ञ
m kshatriya kṣatrīya क्षत्रीय
m law dharma धर्म
1 lead nī नी nayati नयति
adv like iva इव
1 live ni + vas नि  वस् nivasati निवसति
1 live vas वस् vasati वसति
6 loose muc मुच् muñcati मुञ्चति
m man manuṣya मनुष्य
m mankind loka लोक
m merchant vanij वनिज्
n money dhana धन
m morality dharma धर्म
f mother mātr̥ मातृ
m mountain giri गिरि
n mouth mukha मुख
n name nāman नामन्
never na kadā cana न कदा चन
never na kadāpi न कदापि
f night rātri रात्रि
not na न
not anywhere na kutrāpi न कुत्रापि
not in any way na kathaṃ cana न कथं चन
not in any way na kathamapi न कथमपि
now idānīm इदानीम्
nowhere na kutra cana न कुत्र चन
nowhere na kutrāpi न कुत्रापि
1 obtain labh लभ् labhate लभते
once kadā cit कदा चित्
only eva एव
or vā वा
or not na vā न वा
m (dual) parents pitr̥ पितृ
m people loka लोक
4 perish naś नश् naśyati नश्यति
m piety dharma धर्म
m place deśa देश
m poet kavi कवि
n position pada पद
1 praise śaṃs शंस् śaṃsati शंसति
m preceptor ācārya आचार्य
1 pull vah वह् vahati वहति
m pupil śiṣya शिष्य
1 read paṭh पठ् paṭhati पठति
6 release muc मुच् muñcati मुञ्चति
m religious merit dharma धर्म
1 remember smr̥ स्मृ smarati स्मरति
f river nadī नदी
m ruin nāśa नाश
4 see dr̥ś दृश् paśyati पश्यति
4 see paś पश् paśyati पश्यति
serve sev सेव् sevate सेवते
f shadow chāyā छाया
m sin pāpa पाप
f sister svasr̥ स्वसृ
6 sit down upa + viś उप  विश् upaviśati उपविशति
f skin tvac त्वच्
adj small svalpa स्वल्प
soemhow kathaṃ cit कथं चित्
sometime kadā cit कदा चित्
somewhere kutra cit कुत्र चित्
m son putra पुत्र
1 speak vad वद् vadati वदति
f speech vāc वाच्
4 sprinkle sic सिच् siñcati सिञ्चति
10 squeeze pīḍ पीड् pīḍayati पीडयति
1 stand sthā स्था tiṣṭhati तिष्ठति
10 steal cur चुर् corayati चोरयति
1 step kram क्रम् krāmati क्रामति
f story kathā कथा
4 subdue dam दम् dāmyati दाम्यति
m subject viṣaya विषय
4 tame dam दम् dāmyati दाम्यति
f tank vāpī वापी
m teacher ācārya आचार्य
there tatra तत्र
adv therfore tasmāt तस्मात्
4 think man मन् manyate मन्यते
though api अपि
though api अपि
thus iti इति
m time kāla काल
1 touch spr̥ś स्पृश् spr̥śati स्पृशति
m treachery droha द्रोह
m tree vr̥kṣa वृक्ष
under no circumstances na kathaṃ cana न कथं चन
under no circumstances na kathamapi न कथमपि
1 vanquish ji जि jayati जयति
m village grāma ग्राम
n war yuddha युद्ध
n water jala जल
m way mārga मार्ग
n wealth dhana धन
when kadā कदा
where kutra कुत्र
who ka क
f wife bhāryā भार्या
f wife patnī पत्नी
with saha सह
m world loka लोक
1 yield yam यम् yacchati यच्छति
you tvaṃ त्वं

 

Note 1. These words are taken from the first few lessons of George L. Hart’s “A Rapid Sanskrit Method” published by Motilal Banarasidass Publishers

Note 2. For a full dictionary, look at:

  1. Vaman Shivram Apte, A Practical Sanaskrit-English Dictionary, Motilal Banrasidass Publishers Private Limited, Delhi
  2. Sir Monier Monier-Williams, A Sanskrit-English Dictionary, Motilal Banrasidass Publishers Private Limited, Delhi
  3. Online dictionary – This is a good dictionary. You have both Sanskrit to English and English to Sanskrit here. This site also has pointers to other standard online dictionary
  4. Any edition/publication of Amarakosa
Advertisement

2 thoughts on “Quick dictionary – a few simple words

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

This site uses Akismet to reduce spam. Learn how your comment data is processed.