[Reference used for this page is ‘A Rapid Sanskrit Method’ by George L. Hart]
Present Active Participles
The present active participle of any verb is formed by removing the final “i” of the 3rd person plural active form of the verb. [So, class 3 forms end in “at” and other class forms end in”ant”]
Feminines of these forms are made as follows: Thematic verbs (classes 1,4,6 and 10) form feminines in “antī”. Athematic verbs form their feminines in “atī”. [Class 6 verbs may optionally take the “atī” form also, while class 2 verbs ending in “ā” may optionally take the “antī” ending also.]
Since the formation of the present active participles are very regular only a few examples are shown.
Root | Class | Present active participle | Present active participle (feminine) |
bhū | 1 | bhavant | bhavantī |
sthā | 1 | tiṣṭhant | tiṣṭhantī |
paś | 4 | paśyant | paśyantī |
viś | 6 | viśant | viśantī / viśatī |
pracch | 6 | pr̥cchant | pr̥cchantī / pr̥cchatī |
cur | 10 | corayant | corayantī |
han | 2 | ghnant | ghnatī |
as | 2 | sant | satī |
snā | 2 | snānt | snātī / snāntī |
dhā | 3 | dadhat | dadhatī |
dā | 3 | dadat | dadatī |
bhr̥ | 3 | bibhrat | bibhratī |
śru | 5 | śr̥ṇvant | śr̥ṇvatī |
yuj | 7 | yuñjant | yuñjatī |
kr̥ | 8 | kurvant | kurvatī |
krī | 9 | krīṇant | krīṇatī |
Present Middle Participles
Present middle participles of thematic verbs are formed by adding “māna” to the 3rd person present plural middle instead of the ending “ante”. Present middle participles of athematic verbs are formed by adding “āna” to the 3rd person present plural middle instead of the ending “ate”. The formation is very regular. Examples: labh –> labhamāna ; yuj –> yuñjāna
Some other forms
Table 1
Root | Present 3rd singular | Passive present 3rd singular | 3rd single present causative | 3rd single causative passive |
arh | arhate | arhayati | ||
as | asti | |||
āp | āpnoti | āpyate | āpayati | āpyate |
ās | āste | āsyate | āsayati | āsyate |
hvā, hu | hvayati | hūyate | ||
i | eti | īyate | ||
iṣ | ichati | iṣyate | eṣayati | |
kr̥ | karoti | kriyate | kārayati | kāryate |
kr̥ṣ | karṣati | kr̥ṣyte | karṣayati | karṣyate |
kl̥p | kalpate | kl̥pyate | kalpayati | kalpyate |
krī | krīṇāti | krīyate | krāpayati | krāpyate |
krīḍ | krīḍati | krīḍyate | krīḍayati | krīḍyate |
gam | gacchati | gamyate | gamayati | gamyate |
grah | gr̥hṇāti | gr̥hyate | grāhayati | grāhyate |
cur | corayati | coryate | corayati | coryate |
jan | jāyate | none | janayati | janyate |
ji | jayati | jīyate | jāpayati | jāpyate |
jīv | jīvati | jīvyate | jīvayati | jīvyate |
jñā | jānāti | jñāyate | jñāpayati | jñapyate |
tyaj | tyajati | tyajyate | tyājayati | tyājyate |
dah | dahati | dahyate | dāhayati | dāhyate |
dā | dadāti | dīyate | dāpayati | dāpyate |
dhāv | dhāvati | dhāvyate | dhāvayati | dhāvyate |
naś | naśyati | naśyate | nāśayati | nāśyate |
grah | gr̥bhṇāti | gr̥hyate | grāhayati | grāhyate |
diś | di?ṣati | diśyate | deśayati | |
nī | nayati | nīyate | nāyayati | nāyyate |
paṭh | paṭhati | paṭhyate | pāṭhayati | pāṭhyate |
paś | paśyati | dr̥śyate | darśayati | darśyate |
pā | pibati | pīyate | pāyayati | pāyyate |
pīḍ | pīḍayati | pīḍyate | pīḍayati | pīḍyate |
pracch | pr̥cchati | pr̥cchyate | pracchayati | pracchyate |
īkṣ | īkṣati | īkṣyate | īkṣayati | īkṣyate |
yuj | yunakti | yujyate | yojayati | yojyate |
brū | bravīti | |||
bhū | bhavati | bhūyate | bhāvayati | bhāvyate |
bhr̥ | bibharti | bhriyate | bhārayati | bhāryate |
man | manyate | manyate | mānayati | mānyate |
muc | muñcati | mucyate | muñcayati | muñcyate |
mr̥ | mriyate | mārayati | māryate | |
yaj | yajati | ijyate | yājayati | |
yam | yacchati | yamyate | yamayati | yamyate |
labh | labhate | labhyate | lambhayati | lambhyate |
likh | likhati | likhyate | lekhayati | lekhyate |
vac | vakti | ucyate | vācayati | vācyate |
vad | vadati | udyate | vādayati | vādyate |
vas | vasati | uṣyate | vāsayati | vāsyate |
vah | vahati | uhyate | vāhayati | vāhyate |
vid (find)) | vindati | vidyate | vedayati | |
vid (know) | vetti | vidyate | vedayati | vedyate |
dhā | dadhāti / dhatte | dhīyate | dhāpayati | dhāpyate |
viś | viśati | viśyate | veśayati | veśyate |
vr̥t | vartate | vr̥tyate | vartayati | vartyate |
vr̥dh | vardhate | vr̥dhyate | vardhayati | vardhyate |
śaṃs | śaṃsati | śasyate | śaṃsayati | śaṃsyate |
śak | ||||
śru | śr̥ṇoti | śrūyate | śrāvayati | śrāvyate |
sev | sevate | sevyate | sevayati | sevyate |
sthā | tiṣṭhati | sthīyate | sthāpayati | sthāpyate |
spr̥ś | spr̥śati | spr̥śyate | sparśayati | sparśyate |
smr̥ | smarati | smriyate | smārayati | smāryate |
han | hanti | hanyate | ghātayati | ghātyate |
has | hasati | hāsayati | hāsyate | |
hā | jahāti | hīyate | hāpayati | hāpyate |
adhī (adhi + i) | adhīte | adhīyate | adhyāpayati | adhyāpyate |
Table 2
Root | Past Passive participle | Past Passive participle causative | Continuative (ktvAnta) | Lyabanta (P – prefix) |
arh | ||||
as | ||||
āp | āpta | āpita | āptvā | Pāpya |
ās | āsita | āsita | āsitvā | Pāsya |
hvā, hu | hūta | hūtvā | Phuya | |
i | ita | itvā | Pitya | |
iṣ | iṣṭa | iṣtvā | Piṣya | |
kr̥ | kr̥ta | kārita | kr̥tvā | Pkr̥tya |
kr̥ṣ | kr̥ṣṭa | karṣita | kr̥ṣṭvā | Pkr̥ṣya |
kl̥p | kl̥pta | kalpita | kl̥ptvā | Pkl̥pya |
krī | krīta | krāpita | krītvā | Pkrīya |
krīḍ | krīḍita | krīḍita | krīḍitvā | Pkrīḍya |
gam | gata | gamita | gatvā | Pgamya, Pgatya |
grah | gr̥hīta | grāhita | gr̥hītvā | Pgr̥hya |
cur | corita | corita | corayitvā | Pcorya |
jan | jāta | janita | jātvā | |
ji | jita | jāpita | jitvā | Pjitya |
jīv | jīvita | jīvita | jīvitvā | Pjīvya |
jñā | jñāta | jñāpta | jñātvā | Pjñaya |
tyaj | tyakta | tyājita | tyaktvā | Ptyajya |
dah | dagdha | dāhita | dagdhvā | Pdahya |
dā | datta | dāpita | dattvā | Pdāya |
dhāv | dhāvita | dhāvita | dhāvitvā | Pdhāvya |
naś | naṣṭa | nāśita | naṣtvā | Pnaśya |
grah | gr̥hīta | gr̥hītvā | Pgr̥hya | |
diś | diṣṭa | Pdiśya | ||
nī | nīta | nāyita | nītvā | Pnīya |
paṭh | paṭhita | pāṭhita | paṭhitvā | Ppaṭhya |
paś | dr̥ṣṭa | darśita | dr̥ṣtvā | Pdr̥śya |
pā | pīta | pāyita | pītvā | Ppāya |
pīḍ | pīḍita | pīḍita | pīḍitvā | Ppīḍya |
pracch | pr̥ṣṭa | pracchita | pr̥ṣtvā | Ppracchya |
īkṣ | īkṣita | īkṣitvā | Pīkṣya | |
yuj | yukta | yuktvā | Pyujya | |
brū | ||||
bhū | bhūta | bhāvita | bhūtvā | Pbhūya |
bhr̥ | bhr̥ta | bhārita | bhr̥tvā | Pbhr̥tya |
man | mata | mānita | matvā | Pmatya |
muc | mukta | muñcita | muktvā | Pmucya |
mr̥ | mr̥ta | mārita | mr̥tvā | Pmr̥tya |
yaj | iṣṭa | iṣṭvā | ||
yam | yata | yamita | yatvā | Pyamya, Pyatya |
labh | labdha | lambhita | labdhvā | Plabhya |
likh | likhita | lekhita | likhitvā | Plikhya |
vac | ukta | vācita | uktvā | Pucya |
vad | udita | vādita | uditvā | Pudya |
vas | uṣita | vāsita | uṣitvā | Puṣya |
vah | ūdha | vāhita | ūdhvā | Pūhya |
vid (find)) | vitta | vittvā | Pvidya | |
vid (know) | vidita | viditvā | ||
dhā | hita | dhāpita | hitvā | Pdhāya |
viś | viṣṭa | veśita | viṣtvā | Pviśya |
vr̥t | vr̥tta | vartita | vr̥ttvā | Pvr̥tya |
vr̥dh | vr̥ddha | vardhita | vr̥ddhvā | Pvr̥dhya |
śaṃs | śasta | śaṃsita | śastvā | Pśasya |
śak | ||||
śru | śruta | śrāvita | śrutvā | Pśrutya |
sev | sevita | sevita | sevitvā | Psevya |
sthā | sthita | sthāpita | sthitvā | Psthāya |
spr̥ś | spr̥ṣṭa | sparśita | spr̥ṣtvā | Pspr̥śya |
smr̥ | smr̥ta | smārita | smr̥tvā | Psmr̥tya |
han | hata | ghātita | hatvā | Phatya |
has | hasita | hāsita | hasitvā | Phasya |
hā | hīna | hāpita | hātvā | Phāya |
adhī (adhi + i) | adhīta | adhyāpita | adhītya |
Table 3
Root | Infinitive | Simple future 3rd singular | Periphrastic future 3rd singular | 3rd singular perfect |
arh | ||||
as | āsa | |||
āp | āptum | āpsyati | āptā | āpa |
ās | āsitum | āsiṣyate | āsitā | āsāṃ cakre |
hvā, hu | Phvayitum | hvayiṣyati | hvātā | juhāva |
i | etum | eṣyati | etā | iyāya |
iṣ | eṣṭum | eṣiṣyati | eṣtā | iyeṣa |
kr̥ | kartum | kariṣyati | kartā | cakāra |
kr̥ṣ | kraṣṭum | karkṣyati | karṣtā | cakrṣa |
kl̥p | kalpitum | kalpiṣyate | kalpitā | caklpe |
krī | kretum | kreṣyati | kretā | cikrāya |
krīḍ | krīḍitum | krīḍiṣyati | krīḍitā | cikrīḍa |
gam | gantum | gamiṣyati | gantā | jagāma |
grah | grahītum | grahīṣyati | grahītā | jagrāha |
cur | corayitum | corayiṣyati | corayitā | corayām asa |
jan | janitum | janiṣyate | janitā | jajñe |
ji | jetum | jeṣyati | jetā | jigāya |
jīv | jīvitum | jīviṣyati | jīvitā | jijīva |
jñā | jñatum | jñasyati | jñatā | jajñau |
tyaj | tyaktum | tyakṣyati | tyaktā | tatyāja |
dah | dagdhum | dhakṣyati | dagdhā | dadāha |
dā | dātum | dāsyati | dātā | dadau |
dhāv | dhāvitum | dhāviṣyati | dhāvitā | dadhāva |
naś | naṣṭum | naṅkṣyati, naśiṣyati | naśitā | nanāśa |
grah | grahītum | grahīṣyati | grahītā | jagrāha |
diś | deṣṭum | dekṣyati | deṣtā | dideśa |
nī | netum | neṣyati | netā | nināya |
paṭh | paṭhitum | paṭhiṣyati | paṭhitā | papāṭha |
paś | draṣṭum | drakṣyati | draṣtā | dadarśa |
pā | pātum | pāsyati | pātā | papau |
pīḍ | pīḍitum | pīḍīṣyati | pīḍitā | pipīḍa |
pracch | praṣṭum | prakṣyati | praṣtā | papraccha |
īkṣ | īkṣitum | pratīkṣiṣyati | īkṣitā | īkṣāṃ cakre |
yuj | yoktum | yokṣyati | yoktā | yuyuje |
brū | ||||
bhū | bhavitum | bhaviṣyati | bhavitā | babhūva |
bhr̥ | bhartum | bhariṣyati | bhartā | babhāra |
man | mantum | maṃsyati | mantā | mene |
muc | moktum | mokṣyati | moktā | mumoca |
mr̥ | martum | mariṣyati | martā | mamāra |
yaj | yaṣṭum | yakṣyati | yaṣṭa | īje |
yam | yantum | yaṃsyati | yantā | yayāma |
labh | labhdum | lapsyate | labhdā | lebhe |
likh | likhitum, lekhitum | lekhiṣyati | lekhitā | lilekha |
vac | vaktum | vakṣyati | vaktā | uvāca |
vad | vaditum | vadiṣyati | uvāda | |
vas | vastum | vatsayti | vastā | uvāsa |
vah | voḍhum | vakṣyati | voḍhā | uvāha |
vid (find)) | vettum | vetsyati | Pvettā | viveda |
vid (know) | vettum | vediṣyati | veditā | veda |
dhā | dhātum | dhāsyati, te | dhātā | dadhau, dadhe |
viś | veṣṭum | vekṣyati | veṣtā | viveśa |
vr̥t | vartitum | vartiṣyate | vartitā | vavr̥te |
vr̥dh | vardhitum | vardhiṣyate | vardhitā | vavr̥dhe |
śaṃs | śaṃsitum | śaṃsiṣyati | śaṃsitā | śaśaṃsa |
śak | śakṣyati | śaktā | śaśāka | |
śru | śrotum | śroṣyati | śrotā | śuśrāva |
sev | sevitum | seviṣyate | sevitā | siṣeve |
sthā | sthātum | sthāsyati | sthātā | tasthau |
spr̥ś | spraṣṭum | sprakṣyati | spraṣtā | pasparśa |
smr̥ | smartum | smariṣyati | smartā | sasmāra |
han | hantum | haniṣyati | hantā | jaghāna |
has | hasitum | hasiṣyati | hasitā | jahāsa |
hā | hātum | hāsyati | hātā | jahau |
adhī (adhi + i) | adhyetum | adhyeṣyate | adhyetā | adhīye |
Table 4
Root | 3rd plural perfect | ya gerundive (P-prefix) | tavya gerundive (P-prefix) | anIya gerundive (P-prefix) |
arh | arhaṇīya | |||
as | āsuḥ | |||
āp | āpuḥ | āpya | āptavya | |
ās | āsāṃ cakrire | āsitavya | ||
hvā, hu | juhuvuḥ | havya | Phvayitavya | |
i | īyuḥ | eya | etavya | |
iṣ | īṣuḥ | eṣya | eṣṭavya | eṣaṇīya |
kr̥ | cakruḥ | kārya | kartavya | karaṇīya |
kr̥ṣ | cakr̥ṣuḥ | kraṣṭavya | karṣaṇīya | |
kl̥p | caklpire | kalpya | kalpitavya | kalpanīya |
krī | cikriyuḥ | kravya | kretavya | |
krīḍ | cikrīḍuḥ | krīḍitavya | ||
gam | jagmuḥ | gamya | gantavya | gamanīya |
grah | jagr̥huḥ | grāhya | grāhitavya | grahaṇiya |
cur | corayām asuḥ | corya | corayitavya | coraṇīya |
jan | jajñire | janya | janayitavya | |
ji | jigyuḥ | jeya | jetavya | |
jīv | jijīvuḥ | jīvya | jīvitavya | jīvanīya |
jñā | jajñuḥ | jñeya | jñātavya | |
tyaj | tatyajuḥ | tyajya/tyājya | tyaktavya | |
dah | dehuḥ | dāhya | dagdhavya | |
dā | daduḥ | deya | dātavya | |
dhāv | dadhāvuḥ | dhāvitavya | dhāvanīya | |
naś | neśuḥ | naṣṭavya | ||
grah | jagr̥huḥ | grāhya | grahītavya | grahaṇīya |
diś | didiśuḥ | deśya | deṣṭavya | |
nī | ninyuḥ | neya | netavya | |
paṭh | papaṭhuḥ | pāthya | paṭhitavya | paṭhanīya |
paś | dadr̥śuḥ | dr̥śya | draṣṭavya | darśanīya |
pā | papuḥ | peya | pātavya | pānīya |
pīḍ | pipīḍuḥ | pīḍya | pīḍitavya | pīḍanīya |
pracch | papracchuḥ | pr̥cchya | praṣṭavya | |
īkṣ | īkṣāṃ cakrire | Pīkṣya | Pīkṣitavya | Ptīkṣaṇīya |
yuj | yuyujire | yojya | yoktavya | yojanīya |
brū | ||||
bhū | babhūvuḥ | bhāvya | bhavitavya | |
bhr̥ | babhruḥ | bhr̥tya, bhārya | bhartavya | bharaṇīya |
man | menire | mantavya | ||
muc | mumucuḥ | mocya | moktavya | mocanīya |
mr̥ | mamruḥ | martavya | ||
yaj | ījire | yājya | yaṣṭavya | yājanīya |
yam | yemuḥ | yamya | yantavya | |
labh | lebhire | labhya | labdhavya | |
likh | lilikhuḥ | likhya, lekhya | likhitavya | lekhanīya |
vac | ūcuḥ | vācya | vaktavya | vacanīya |
vad | ūduḥ | vādya | vaditavya | |
vas | ūṣuḥ | vāsya | vastavya | |
vah | ūhuḥ | vāhya | voḍhavya | vāhanīya |
vid (find)) | vividuḥ | Pvidya | Pvettavya | Pvedanīya |
vid (know) | viduḥ | vedya | veditavya | vedanīya |
dhā | dadhuḥ, dadhire | Pdheya | Pdhātavya | |
viś | viviśuḥ | veśya | veṣṭavya | |
vr̥t | vavr̥tire | varitavya | vartanīya | |
vr̥dh | vavr̥dhire | vardhitavya | vardhanīya | |
śaṃs | śaśaṃsuḥ | śaṃsya | śaṃsanīya | |
śak | śekuḥ | śakya | ||
śru | śuśruvuḥ | śravya, śrāvya | śrotavya | śravanīya |
sev | siṣevire | sevya | sevitavya | sevanīya |
sthā | tasthuḥ | stheya | sthātavya | |
spr̥ś | paspr̥śuḥ | spr̥śya | spraṣṭavya | sparśanīya |
smr̥ | sasmaruḥ | smarya | smartavya | smaraṇīya |
han | jaghnuḥ | hantavya | ||
has | jahasuḥ | hāsya | hasitavya | hasanīya |
hā | jahuḥ | heya | hātavya | |
adhī (adhi + i) | adhīyire | adhyeya | adhyetavya |